Declension table of ?dīrghāṅgulitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghāṅgulitā | dīrghāṅgulite | dīrghāṅgulitāḥ |
Vocative | dīrghāṅgulite | dīrghāṅgulite | dīrghāṅgulitāḥ |
Accusative | dīrghāṅgulitām | dīrghāṅgulite | dīrghāṅgulitāḥ |
Instrumental | dīrghāṅgulitayā | dīrghāṅgulitābhyām | dīrghāṅgulitābhiḥ |
Dative | dīrghāṅgulitāyai | dīrghāṅgulitābhyām | dīrghāṅgulitābhyaḥ |
Ablative | dīrghāṅgulitāyāḥ | dīrghāṅgulitābhyām | dīrghāṅgulitābhyaḥ |
Genitive | dīrghāṅgulitāyāḥ | dīrghāṅgulitayoḥ | dīrghāṅgulitānām |
Locative | dīrghāṅgulitāyām | dīrghāṅgulitayoḥ | dīrghāṅgulitāsu |