Declension table of ?dhyātamātropanatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhyātamātropanatā | dhyātamātropanate | dhyātamātropanatāḥ |
Vocative | dhyātamātropanate | dhyātamātropanate | dhyātamātropanatāḥ |
Accusative | dhyātamātropanatām | dhyātamātropanate | dhyātamātropanatāḥ |
Instrumental | dhyātamātropanatayā | dhyātamātropanatābhyām | dhyātamātropanatābhiḥ |
Dative | dhyātamātropanatāyai | dhyātamātropanatābhyām | dhyātamātropanatābhyaḥ |
Ablative | dhyātamātropanatāyāḥ | dhyātamātropanatābhyām | dhyātamātropanatābhyaḥ |
Genitive | dhyātamātropanatāyāḥ | dhyātamātropanatayoḥ | dhyātamātropanatānām |
Locative | dhyātamātropanatāyām | dhyātamātropanatayoḥ | dhyātamātropanatāsu |