Declension table of ?dhvanimattāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanimattā | dhvanimatte | dhvanimattāḥ |
Vocative | dhvanimatte | dhvanimatte | dhvanimattāḥ |
Accusative | dhvanimattām | dhvanimatte | dhvanimattāḥ |
Instrumental | dhvanimattayā | dhvanimattābhyām | dhvanimattābhiḥ |
Dative | dhvanimattāyai | dhvanimattābhyām | dhvanimattābhyaḥ |
Ablative | dhvanimattāyāḥ | dhvanimattābhyām | dhvanimattābhyaḥ |
Genitive | dhvanimattāyāḥ | dhvanimattayoḥ | dhvanimattānām |
Locative | dhvanimattāyām | dhvanimattayoḥ | dhvanimattāsu |