Declension table of ?dhvanigāthāpañjikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanigāthāpañjikā | dhvanigāthāpañjike | dhvanigāthāpañjikāḥ |
Vocative | dhvanigāthāpañjike | dhvanigāthāpañjike | dhvanigāthāpañjikāḥ |
Accusative | dhvanigāthāpañjikām | dhvanigāthāpañjike | dhvanigāthāpañjikāḥ |
Instrumental | dhvanigāthāpañjikayā | dhvanigāthāpañjikābhyām | dhvanigāthāpañjikābhiḥ |
Dative | dhvanigāthāpañjikāyai | dhvanigāthāpañjikābhyām | dhvanigāthāpañjikābhyaḥ |
Ablative | dhvanigāthāpañjikāyāḥ | dhvanigāthāpañjikābhyām | dhvanigāthāpañjikābhyaḥ |
Genitive | dhvanigāthāpañjikāyāḥ | dhvanigāthāpañjikayoḥ | dhvanigāthāpañjikānām |
Locative | dhvanigāthāpañjikāyām | dhvanigāthāpañjikayoḥ | dhvanigāthāpañjikāsu |