Declension table of ?dhvāṅkṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāṅkṣī | dhvāṅkṣyau | dhvāṅkṣyaḥ |
Vocative | dhvāṅkṣi | dhvāṅkṣyau | dhvāṅkṣyaḥ |
Accusative | dhvāṅkṣīm | dhvāṅkṣyau | dhvāṅkṣīḥ |
Instrumental | dhvāṅkṣyā | dhvāṅkṣībhyām | dhvāṅkṣībhiḥ |
Dative | dhvāṅkṣyai | dhvāṅkṣībhyām | dhvāṅkṣībhyaḥ |
Ablative | dhvāṅkṣyāḥ | dhvāṅkṣībhyām | dhvāṅkṣībhyaḥ |
Genitive | dhvāṅkṣyāḥ | dhvāṅkṣyoḥ | dhvāṅkṣīṇām |
Locative | dhvāṅkṣyām | dhvāṅkṣyoḥ | dhvāṅkṣīṣu |