Declension table of ?dhūpāyitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūpāyitā | dhūpāyite | dhūpāyitāḥ |
Vocative | dhūpāyite | dhūpāyite | dhūpāyitāḥ |
Accusative | dhūpāyitām | dhūpāyite | dhūpāyitāḥ |
Instrumental | dhūpāyitayā | dhūpāyitābhyām | dhūpāyitābhiḥ |
Dative | dhūpāyitāyai | dhūpāyitābhyām | dhūpāyitābhyaḥ |
Ablative | dhūpāyitāyāḥ | dhūpāyitābhyām | dhūpāyitābhyaḥ |
Genitive | dhūpāyitāyāḥ | dhūpāyitayoḥ | dhūpāyitānām |
Locative | dhūpāyitāyām | dhūpāyitayoḥ | dhūpāyitāsu |