Declension table of ?dhūmavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmavatā | dhūmavate | dhūmavatāḥ |
Vocative | dhūmavate | dhūmavate | dhūmavatāḥ |
Accusative | dhūmavatām | dhūmavate | dhūmavatāḥ |
Instrumental | dhūmavatayā | dhūmavatābhyām | dhūmavatābhiḥ |
Dative | dhūmavatāyai | dhūmavatābhyām | dhūmavatābhyaḥ |
Ablative | dhūmavatāyāḥ | dhūmavatābhyām | dhūmavatābhyaḥ |
Genitive | dhūmavatāyāḥ | dhūmavatayoḥ | dhūmavatānām |
Locative | dhūmavatāyām | dhūmavatayoḥ | dhūmavatāsu |