Declension table of ?dhūmasaṃhatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmasaṃhatiḥ | dhūmasaṃhatī | dhūmasaṃhatayaḥ |
Vocative | dhūmasaṃhate | dhūmasaṃhatī | dhūmasaṃhatayaḥ |
Accusative | dhūmasaṃhatim | dhūmasaṃhatī | dhūmasaṃhatīḥ |
Instrumental | dhūmasaṃhatyā | dhūmasaṃhatibhyām | dhūmasaṃhatibhiḥ |
Dative | dhūmasaṃhatyai dhūmasaṃhataye | dhūmasaṃhatibhyām | dhūmasaṃhatibhyaḥ |
Ablative | dhūmasaṃhatyāḥ dhūmasaṃhateḥ | dhūmasaṃhatibhyām | dhūmasaṃhatibhyaḥ |
Genitive | dhūmasaṃhatyāḥ dhūmasaṃhateḥ | dhūmasaṃhatyoḥ | dhūmasaṃhatīnām |
Locative | dhūmasaṃhatyām dhūmasaṃhatau | dhūmasaṃhatyoḥ | dhūmasaṃhatiṣu |