Declension table of ?dhitāvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitāvanā | dhitāvane | dhitāvanāḥ |
Vocative | dhitāvane | dhitāvane | dhitāvanāḥ |
Accusative | dhitāvanām | dhitāvane | dhitāvanāḥ |
Instrumental | dhitāvanayā | dhitāvanābhyām | dhitāvanābhiḥ |
Dative | dhitāvanāyai | dhitāvanābhyām | dhitāvanābhyaḥ |
Ablative | dhitāvanāyāḥ | dhitāvanābhyām | dhitāvanābhyaḥ |
Genitive | dhitāvanāyāḥ | dhitāvanayoḥ | dhitāvanānām |
Locative | dhitāvanāyām | dhitāvanayoḥ | dhitāvanāsu |