Declension table of ?dhīrodāttāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīrodāttā | dhīrodātte | dhīrodāttāḥ |
Vocative | dhīrodātte | dhīrodātte | dhīrodāttāḥ |
Accusative | dhīrodāttām | dhīrodātte | dhīrodāttāḥ |
Instrumental | dhīrodāttayā | dhīrodāttābhyām | dhīrodāttābhiḥ |
Dative | dhīrodāttāyai | dhīrodāttābhyām | dhīrodāttābhyaḥ |
Ablative | dhīrodāttāyāḥ | dhīrodāttābhyām | dhīrodāttābhyaḥ |
Genitive | dhīrodāttāyāḥ | dhīrodāttayoḥ | dhīrodāttānām |
Locative | dhīrodāttāyām | dhīrodāttayoḥ | dhīrodāttāsu |