Declension table of ?dhīrapraśāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīrapraśāntā | dhīrapraśānte | dhīrapraśāntāḥ |
Vocative | dhīrapraśānte | dhīrapraśānte | dhīrapraśāntāḥ |
Accusative | dhīrapraśāntām | dhīrapraśānte | dhīrapraśāntāḥ |
Instrumental | dhīrapraśāntayā | dhīrapraśāntābhyām | dhīrapraśāntābhiḥ |
Dative | dhīrapraśāntāyai | dhīrapraśāntābhyām | dhīrapraśāntābhyaḥ |
Ablative | dhīrapraśāntāyāḥ | dhīrapraśāntābhyām | dhīrapraśāntābhyaḥ |
Genitive | dhīrapraśāntāyāḥ | dhīrapraśāntayoḥ | dhīrapraśāntānām |
Locative | dhīrapraśāntāyām | dhīrapraśāntayoḥ | dhīrapraśāntāsu |