Declension table of ?dhiṣaṇyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhiṣaṇyā | dhiṣaṇye | dhiṣaṇyāḥ |
Vocative | dhiṣaṇye | dhiṣaṇye | dhiṣaṇyāḥ |
Accusative | dhiṣaṇyām | dhiṣaṇye | dhiṣaṇyāḥ |
Instrumental | dhiṣaṇyayā | dhiṣaṇyābhyām | dhiṣaṇyābhiḥ |
Dative | dhiṣaṇyāyai | dhiṣaṇyābhyām | dhiṣaṇyābhyaḥ |
Ablative | dhiṣaṇyāyāḥ | dhiṣaṇyābhyām | dhiṣaṇyābhyaḥ |
Genitive | dhiṣaṇyāyāḥ | dhiṣaṇyayoḥ | dhiṣaṇyānām |
Locative | dhiṣaṇyāyām | dhiṣaṇyayoḥ | dhiṣaṇyāsu |