Declension table of ?dhavalīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhavalīkṛtā | dhavalīkṛte | dhavalīkṛtāḥ |
Vocative | dhavalīkṛte | dhavalīkṛte | dhavalīkṛtāḥ |
Accusative | dhavalīkṛtām | dhavalīkṛte | dhavalīkṛtāḥ |
Instrumental | dhavalīkṛtayā | dhavalīkṛtābhyām | dhavalīkṛtābhiḥ |
Dative | dhavalīkṛtāyai | dhavalīkṛtābhyām | dhavalīkṛtābhyaḥ |
Ablative | dhavalīkṛtāyāḥ | dhavalīkṛtābhyām | dhavalīkṛtābhyaḥ |
Genitive | dhavalīkṛtāyāḥ | dhavalīkṛtayoḥ | dhavalīkṛtānām |
Locative | dhavalīkṛtāyām | dhavalīkṛtayoḥ | dhavalīkṛtāsu |