Declension table of ?dhautātmanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhautātmanā | dhautātmane | dhautātmanāḥ |
Vocative | dhautātmane | dhautātmane | dhautātmanāḥ |
Accusative | dhautātmanām | dhautātmane | dhautātmanāḥ |
Instrumental | dhautātmanayā | dhautātmanābhyām | dhautātmanābhiḥ |
Dative | dhautātmanāyai | dhautātmanābhyām | dhautātmanābhyaḥ |
Ablative | dhautātmanāyāḥ | dhautātmanābhyām | dhautātmanābhyaḥ |
Genitive | dhautātmanāyāḥ | dhautātmanayoḥ | dhautātmanānām |
Locative | dhautātmanāyām | dhautātmanayoḥ | dhautātmanāsu |