Declension table of ?dharṣaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dharṣaṇī | dharṣaṇyau | dharṣaṇyaḥ |
Vocative | dharṣaṇi | dharṣaṇyau | dharṣaṇyaḥ |
Accusative | dharṣaṇīm | dharṣaṇyau | dharṣaṇīḥ |
Instrumental | dharṣaṇyā | dharṣaṇībhyām | dharṣaṇībhiḥ |
Dative | dharṣaṇyai | dharṣaṇībhyām | dharṣaṇībhyaḥ |
Ablative | dharṣaṇyāḥ | dharṣaṇībhyām | dharṣaṇībhyaḥ |
Genitive | dharṣaṇyāḥ | dharṣaṇyoḥ | dharṣaṇīnām |
Locative | dharṣaṇyām | dharṣaṇyoḥ | dharṣaṇīṣu |