Declension table of ?dhanānvitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanānvitā | dhanānvite | dhanānvitāḥ |
Vocative | dhanānvite | dhanānvite | dhanānvitāḥ |
Accusative | dhanānvitām | dhanānvite | dhanānvitāḥ |
Instrumental | dhanānvitayā | dhanānvitābhyām | dhanānvitābhiḥ |
Dative | dhanānvitāyai | dhanānvitābhyām | dhanānvitābhyaḥ |
Ablative | dhanānvitāyāḥ | dhanānvitābhyām | dhanānvitābhyaḥ |
Genitive | dhanānvitāyāḥ | dhanānvitayoḥ | dhanānvitānām |
Locative | dhanānvitāyām | dhanānvitayoḥ | dhanānvitāsu |