Declension table of ?dhāvinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvinī | dhāvinyau | dhāvinyaḥ |
Vocative | dhāvini | dhāvinyau | dhāvinyaḥ |
Accusative | dhāvinīm | dhāvinyau | dhāvinīḥ |
Instrumental | dhāvinyā | dhāvinībhyām | dhāvinībhiḥ |
Dative | dhāvinyai | dhāvinībhyām | dhāvinībhyaḥ |
Ablative | dhāvinyāḥ | dhāvinībhyām | dhāvinībhyaḥ |
Genitive | dhāvinyāḥ | dhāvinyoḥ | dhāvinīnām |
Locative | dhāvinyām | dhāvinyoḥ | dhāvinīṣu |