Declension table of ?dhāvakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvakā | dhāvake | dhāvakāḥ |
Vocative | dhāvake | dhāvake | dhāvakāḥ |
Accusative | dhāvakām | dhāvake | dhāvakāḥ |
Instrumental | dhāvakayā | dhāvakābhyām | dhāvakābhiḥ |
Dative | dhāvakāyai | dhāvakābhyām | dhāvakābhyaḥ |
Ablative | dhāvakāyāḥ | dhāvakābhyām | dhāvakābhyaḥ |
Genitive | dhāvakāyāḥ | dhāvakayoḥ | dhāvakānām |
Locative | dhāvakāyām | dhāvakayoḥ | dhāvakāsu |