Declension table of ?dhāturatnamañjarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāturatnamañjarī | dhāturatnamañjaryau | dhāturatnamañjaryaḥ |
Vocative | dhāturatnamañjari | dhāturatnamañjaryau | dhāturatnamañjaryaḥ |
Accusative | dhāturatnamañjarīm | dhāturatnamañjaryau | dhāturatnamañjarīḥ |
Instrumental | dhāturatnamañjaryā | dhāturatnamañjarībhyām | dhāturatnamañjarībhiḥ |
Dative | dhāturatnamañjaryai | dhāturatnamañjarībhyām | dhāturatnamañjarībhyaḥ |
Ablative | dhāturatnamañjaryāḥ | dhāturatnamañjarībhyām | dhāturatnamañjarībhyaḥ |
Genitive | dhāturatnamañjaryāḥ | dhāturatnamañjaryoḥ | dhāturatnamañjarīṇām |
Locative | dhāturatnamañjaryām | dhāturatnamañjaryoḥ | dhāturatnamañjarīṣu |