Declension table of ?dhātupūjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātupūjā | dhātupūje | dhātupūjāḥ |
Vocative | dhātupūje | dhātupūje | dhātupūjāḥ |
Accusative | dhātupūjām | dhātupūje | dhātupūjāḥ |
Instrumental | dhātupūjayā | dhātupūjābhyām | dhātupūjābhiḥ |
Dative | dhātupūjāyai | dhātupūjābhyām | dhātupūjābhyaḥ |
Ablative | dhātupūjāyāḥ | dhātupūjābhyām | dhātupūjābhyaḥ |
Genitive | dhātupūjāyāḥ | dhātupūjayoḥ | dhātupūjānām |
Locative | dhātupūjāyām | dhātupūjayoḥ | dhātupūjāsu |