Declension table of ?dhātupuṣpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātupuṣpikā | dhātupuṣpike | dhātupuṣpikāḥ |
Vocative | dhātupuṣpike | dhātupuṣpike | dhātupuṣpikāḥ |
Accusative | dhātupuṣpikām | dhātupuṣpike | dhātupuṣpikāḥ |
Instrumental | dhātupuṣpikayā | dhātupuṣpikābhyām | dhātupuṣpikābhiḥ |
Dative | dhātupuṣpikāyai | dhātupuṣpikābhyām | dhātupuṣpikābhyaḥ |
Ablative | dhātupuṣpikāyāḥ | dhātupuṣpikābhyām | dhātupuṣpikābhyaḥ |
Genitive | dhātupuṣpikāyāḥ | dhātupuṣpikayoḥ | dhātupuṣpikāṇām |
Locative | dhātupuṣpikāyām | dhātupuṣpikayoḥ | dhātupuṣpikāsu |