Declension table of ?dhātupuṣpīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātupuṣpī | dhātupuṣpyau | dhātupuṣpyaḥ |
Vocative | dhātupuṣpi | dhātupuṣpyau | dhātupuṣpyaḥ |
Accusative | dhātupuṣpīm | dhātupuṣpyau | dhātupuṣpīḥ |
Instrumental | dhātupuṣpyā | dhātupuṣpībhyām | dhātupuṣpībhiḥ |
Dative | dhātupuṣpyai | dhātupuṣpībhyām | dhātupuṣpībhyaḥ |
Ablative | dhātupuṣpyāḥ | dhātupuṣpībhyām | dhātupuṣpībhyaḥ |
Genitive | dhātupuṣpyāḥ | dhātupuṣpyoḥ | dhātupuṣpīṇām |
Locative | dhātupuṣpyām | dhātupuṣpyoḥ | dhātupuṣpīṣu |