Declension table of ?dhātuparyāyamañjūṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātuparyāyamañjūṣā | dhātuparyāyamañjūṣe | dhātuparyāyamañjūṣāḥ |
Vocative | dhātuparyāyamañjūṣe | dhātuparyāyamañjūṣe | dhātuparyāyamañjūṣāḥ |
Accusative | dhātuparyāyamañjūṣām | dhātuparyāyamañjūṣe | dhātuparyāyamañjūṣāḥ |
Instrumental | dhātuparyāyamañjūṣayā | dhātuparyāyamañjūṣābhyām | dhātuparyāyamañjūṣābhiḥ |
Dative | dhātuparyāyamañjūṣāyai | dhātuparyāyamañjūṣābhyām | dhātuparyāyamañjūṣābhyaḥ |
Ablative | dhātuparyāyamañjūṣāyāḥ | dhātuparyāyamañjūṣābhyām | dhātuparyāyamañjūṣābhyaḥ |
Genitive | dhātuparyāyamañjūṣāyāḥ | dhātuparyāyamañjūṣayoḥ | dhātuparyāyamañjūṣāṇām |
Locative | dhātuparyāyamañjūṣāyām | dhātuparyāyamañjūṣayoḥ | dhātuparyāyamañjūṣāsu |