Declension table of ?dhātumañjarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātumañjarī | dhātumañjaryau | dhātumañjaryaḥ |
Vocative | dhātumañjari | dhātumañjaryau | dhātumañjaryaḥ |
Accusative | dhātumañjarīm | dhātumañjaryau | dhātumañjarīḥ |
Instrumental | dhātumañjaryā | dhātumañjarībhyām | dhātumañjarībhiḥ |
Dative | dhātumañjaryai | dhātumañjarībhyām | dhātumañjarībhyaḥ |
Ablative | dhātumañjaryāḥ | dhātumañjarībhyām | dhātumañjarībhyaḥ |
Genitive | dhātumañjaryāḥ | dhātumañjaryoḥ | dhātumañjarīṇām |
Locative | dhātumañjaryām | dhātumañjaryoḥ | dhātumañjarīṣu |