Declension table of ?dhātumatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātumatā | dhātumate | dhātumatāḥ |
Vocative | dhātumate | dhātumate | dhātumatāḥ |
Accusative | dhātumatām | dhātumate | dhātumatāḥ |
Instrumental | dhātumatayā | dhātumatābhyām | dhātumatābhiḥ |
Dative | dhātumatāyai | dhātumatābhyām | dhātumatābhyaḥ |
Ablative | dhātumatāyāḥ | dhātumatābhyām | dhātumatābhyaḥ |
Genitive | dhātumatāyāḥ | dhātumatayoḥ | dhātumatānām |
Locative | dhātumatāyām | dhātumatayoḥ | dhātumatāsu |