Declension table of ?dhātukāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātukā | dhātuke | dhātukāḥ |
Vocative | dhātuke | dhātuke | dhātukāḥ |
Accusative | dhātukām | dhātuke | dhātukāḥ |
Instrumental | dhātukayā | dhātukābhyām | dhātukābhiḥ |
Dative | dhātukāyai | dhātukābhyām | dhātukābhyaḥ |
Ablative | dhātukāyāḥ | dhātukābhyām | dhātukābhyaḥ |
Genitive | dhātukāyāḥ | dhātukayoḥ | dhātukānām |
Locative | dhātukāyām | dhātukayoḥ | dhātukāsu |