Declension table of ?dhātujāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātujā | dhātuje | dhātujāḥ |
Vocative | dhātuje | dhātuje | dhātujāḥ |
Accusative | dhātujām | dhātuje | dhātujāḥ |
Instrumental | dhātujayā | dhātujābhyām | dhātujābhiḥ |
Dative | dhātujāyai | dhātujābhyām | dhātujābhyaḥ |
Ablative | dhātujāyāḥ | dhātujābhyām | dhātujābhyaḥ |
Genitive | dhātujāyāḥ | dhātujayoḥ | dhātujānām |
Locative | dhātujāyām | dhātujayoḥ | dhātujāsu |