Declension table of ?dhārtarājñīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārtarājñī | dhārtarājñyau | dhārtarājñyaḥ |
Vocative | dhārtarājñi | dhārtarājñyau | dhārtarājñyaḥ |
Accusative | dhārtarājñīm | dhārtarājñyau | dhārtarājñīḥ |
Instrumental | dhārtarājñyā | dhārtarājñībhyām | dhārtarājñībhiḥ |
Dative | dhārtarājñyai | dhārtarājñībhyām | dhārtarājñībhyaḥ |
Ablative | dhārtarājñyāḥ | dhārtarājñībhyām | dhārtarājñībhyaḥ |
Genitive | dhārtarājñyāḥ | dhārtarājñyoḥ | dhārtarājñīnām |
Locative | dhārtarājñyām | dhārtarājñyoḥ | dhārtarājñīṣu |