Declension table of ?dhāroṣṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāroṣṇā | dhāroṣṇe | dhāroṣṇāḥ |
Vocative | dhāroṣṇe | dhāroṣṇe | dhāroṣṇāḥ |
Accusative | dhāroṣṇām | dhāroṣṇe | dhāroṣṇāḥ |
Instrumental | dhāroṣṇayā | dhāroṣṇābhyām | dhāroṣṇābhiḥ |
Dative | dhāroṣṇāyai | dhāroṣṇābhyām | dhāroṣṇābhyaḥ |
Ablative | dhāroṣṇāyāḥ | dhāroṣṇābhyām | dhāroṣṇābhyaḥ |
Genitive | dhāroṣṇāyāḥ | dhāroṣṇayoḥ | dhāroṣṇānām |
Locative | dhāroṣṇāyām | dhāroṣṇayoḥ | dhāroṣṇāsu |