Declension table of ?dhāraṇāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāraṇāvatā | dhāraṇāvate | dhāraṇāvatāḥ |
Vocative | dhāraṇāvate | dhāraṇāvate | dhāraṇāvatāḥ |
Accusative | dhāraṇāvatām | dhāraṇāvate | dhāraṇāvatāḥ |
Instrumental | dhāraṇāvatayā | dhāraṇāvatābhyām | dhāraṇāvatābhiḥ |
Dative | dhāraṇāvatāyai | dhāraṇāvatābhyām | dhāraṇāvatābhyaḥ |
Ablative | dhāraṇāvatāyāḥ | dhāraṇāvatābhyām | dhāraṇāvatābhyaḥ |
Genitive | dhāraṇāvatāyāḥ | dhāraṇāvatayoḥ | dhāraṇāvatānām |
Locative | dhāraṇāvatāyām | dhāraṇāvatayoḥ | dhāraṇāvatāsu |