Declension table of ?dhāraṇānvitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāraṇānvitā | dhāraṇānvite | dhāraṇānvitāḥ |
Vocative | dhāraṇānvite | dhāraṇānvite | dhāraṇānvitāḥ |
Accusative | dhāraṇānvitām | dhāraṇānvite | dhāraṇānvitāḥ |
Instrumental | dhāraṇānvitayā | dhāraṇānvitābhyām | dhāraṇānvitābhiḥ |
Dative | dhāraṇānvitāyai | dhāraṇānvitābhyām | dhāraṇānvitābhyaḥ |
Ablative | dhāraṇānvitāyāḥ | dhāraṇānvitābhyām | dhāraṇānvitābhyaḥ |
Genitive | dhāraṇānvitāyāḥ | dhāraṇānvitayoḥ | dhāraṇānvitānām |
Locative | dhāraṇānvitāyām | dhāraṇānvitayoḥ | dhāraṇānvitāsu |