Declension table of ?dhānyatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyatā | dhānyate | dhānyatāḥ |
Vocative | dhānyate | dhānyate | dhānyatāḥ |
Accusative | dhānyatām | dhānyate | dhānyatāḥ |
Instrumental | dhānyatayā | dhānyatābhyām | dhānyatābhiḥ |
Dative | dhānyatāyai | dhānyatābhyām | dhānyatābhyaḥ |
Ablative | dhānyatāyāḥ | dhānyatābhyām | dhānyatābhyaḥ |
Genitive | dhānyatāyāḥ | dhānyatayoḥ | dhānyatānām |
Locative | dhānyatāyām | dhānyatayoḥ | dhānyatāsu |