Declension table of ?dhānyajīvinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyajīvinī | dhānyajīvinyau | dhānyajīvinyaḥ |
Vocative | dhānyajīvini | dhānyajīvinyau | dhānyajīvinyaḥ |
Accusative | dhānyajīvinīm | dhānyajīvinyau | dhānyajīvinīḥ |
Instrumental | dhānyajīvinyā | dhānyajīvinībhyām | dhānyajīvinībhiḥ |
Dative | dhānyajīvinyai | dhānyajīvinībhyām | dhānyajīvinībhyaḥ |
Ablative | dhānyajīvinyāḥ | dhānyajīvinībhyām | dhānyajīvinībhyaḥ |
Genitive | dhānyajīvinyāḥ | dhānyajīvinyoḥ | dhānyajīvinīnām |
Locative | dhānyajīvinyām | dhānyajīvinyoḥ | dhānyajīvinīṣu |