Declension table of ?dhānvapatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānvapatī | dhānvapatyau | dhānvapatyaḥ |
Vocative | dhānvapati | dhānvapatyau | dhānvapatyaḥ |
Accusative | dhānvapatīm | dhānvapatyau | dhānvapatīḥ |
Instrumental | dhānvapatyā | dhānvapatībhyām | dhānvapatībhiḥ |
Dative | dhānvapatyai | dhānvapatībhyām | dhānvapatībhyaḥ |
Ablative | dhānvapatyāḥ | dhānvapatībhyām | dhānvapatībhyaḥ |
Genitive | dhānvapatyāḥ | dhānvapatyoḥ | dhānvapatīnām |
Locative | dhānvapatyām | dhānvapatyoḥ | dhānvapatīṣu |