Declension table of ?dhānuṣkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānuṣkā | dhānuṣke | dhānuṣkāḥ |
Vocative | dhānuṣke | dhānuṣke | dhānuṣkāḥ |
Accusative | dhānuṣkām | dhānuṣke | dhānuṣkāḥ |
Instrumental | dhānuṣkayā | dhānuṣkābhyām | dhānuṣkābhiḥ |
Dative | dhānuṣkāyai | dhānuṣkābhyām | dhānuṣkābhyaḥ |
Ablative | dhānuṣkāyāḥ | dhānuṣkābhyām | dhānuṣkābhyaḥ |
Genitive | dhānuṣkāyāḥ | dhānuṣkayoḥ | dhānuṣkāṇām |
Locative | dhānuṣkāyām | dhānuṣkayoḥ | dhānuṣkāsu |