Declension table of ?dhāmabhājāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāmabhājā | dhāmabhāje | dhāmabhājāḥ |
Vocative | dhāmabhāje | dhāmabhāje | dhāmabhājāḥ |
Accusative | dhāmabhājām | dhāmabhāje | dhāmabhājāḥ |
Instrumental | dhāmabhājayā | dhāmabhājābhyām | dhāmabhājābhiḥ |
Dative | dhāmabhājāyai | dhāmabhājābhyām | dhāmabhājābhyaḥ |
Ablative | dhāmabhājāyāḥ | dhāmabhājābhyām | dhāmabhājābhyaḥ |
Genitive | dhāmabhājāyāḥ | dhāmabhājayoḥ | dhāmabhājānām |
Locative | dhāmabhājāyām | dhāmabhājayoḥ | dhāmabhājāsu |