Declension table of ?dhāṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāṇikā | dhāṇike | dhāṇikāḥ |
Vocative | dhāṇike | dhāṇike | dhāṇikāḥ |
Accusative | dhāṇikām | dhāṇike | dhāṇikāḥ |
Instrumental | dhāṇikayā | dhāṇikābhyām | dhāṇikābhiḥ |
Dative | dhāṇikāyai | dhāṇikābhyām | dhāṇikābhyaḥ |
Ablative | dhāṇikāyāḥ | dhāṇikābhyām | dhāṇikābhyaḥ |
Genitive | dhāṇikāyāḥ | dhāṇikayoḥ | dhāṇikānām |
Locative | dhāṇikāyām | dhāṇikayoḥ | dhāṇikāsu |