Declension table of ?dhṛtimatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛtimatī | dhṛtimatyau | dhṛtimatyaḥ |
Vocative | dhṛtimati | dhṛtimatyau | dhṛtimatyaḥ |
Accusative | dhṛtimatīm | dhṛtimatyau | dhṛtimatīḥ |
Instrumental | dhṛtimatyā | dhṛtimatībhyām | dhṛtimatībhiḥ |
Dative | dhṛtimatyai | dhṛtimatībhyām | dhṛtimatībhyaḥ |
Ablative | dhṛtimatyāḥ | dhṛtimatībhyām | dhṛtimatībhyaḥ |
Genitive | dhṛtimatyāḥ | dhṛtimatyoḥ | dhṛtimatīnām |
Locative | dhṛtimatyām | dhṛtimatyoḥ | dhṛtimatīṣu |