Declension table of ?dhṛṣṭatamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛṣṭatamā | dhṛṣṭatame | dhṛṣṭatamāḥ |
Vocative | dhṛṣṭatame | dhṛṣṭatame | dhṛṣṭatamāḥ |
Accusative | dhṛṣṭatamām | dhṛṣṭatame | dhṛṣṭatamāḥ |
Instrumental | dhṛṣṭatamayā | dhṛṣṭatamābhyām | dhṛṣṭatamābhiḥ |
Dative | dhṛṣṭatamāyai | dhṛṣṭatamābhyām | dhṛṣṭatamābhyaḥ |
Ablative | dhṛṣṭatamāyāḥ | dhṛṣṭatamābhyām | dhṛṣṭatamābhyaḥ |
Genitive | dhṛṣṭatamāyāḥ | dhṛṣṭatamayoḥ | dhṛṣṭatamānām |
Locative | dhṛṣṭatamāyām | dhṛṣṭatamayoḥ | dhṛṣṭatamāsu |