Declension table of ?devavatā

Deva

FeminineSingularDualPlural
Nominativedevavatā devavate devavatāḥ
Vocativedevavate devavate devavatāḥ
Accusativedevavatām devavate devavatāḥ
Instrumentaldevavatayā devavatābhyām devavatābhiḥ
Dativedevavatāyai devavatābhyām devavatābhyaḥ
Ablativedevavatāyāḥ devavatābhyām devavatābhyaḥ
Genitivedevavatāyāḥ devavatayoḥ devavatānām
Locativedevavatāyām devavatayoḥ devavatāsu

Adverb -devavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria