Declension table of ?devapūjitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devapūjitā | devapūjite | devapūjitāḥ |
Vocative | devapūjite | devapūjite | devapūjitāḥ |
Accusative | devapūjitām | devapūjite | devapūjitāḥ |
Instrumental | devapūjitayā | devapūjitābhyām | devapūjitābhiḥ |
Dative | devapūjitāyai | devapūjitābhyām | devapūjitābhyaḥ |
Ablative | devapūjitāyāḥ | devapūjitābhyām | devapūjitābhyaḥ |
Genitive | devapūjitāyāḥ | devapūjitayoḥ | devapūjitānām |
Locative | devapūjitāyām | devapūjitayoḥ | devapūjitāsu |