Declension table of ?devahetiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devahetiḥ | devahetī | devahetayaḥ |
Vocative | devahete | devahetī | devahetayaḥ |
Accusative | devahetim | devahetī | devahetīḥ |
Instrumental | devahetyā | devahetibhyām | devahetibhiḥ |
Dative | devahetyai devahetaye | devahetibhyām | devahetibhyaḥ |
Ablative | devahetyāḥ devaheteḥ | devahetibhyām | devahetibhyaḥ |
Genitive | devahetyāḥ devaheteḥ | devahetyoḥ | devahetīnām |
Locative | devahetyām devahetau | devahetyoḥ | devahetiṣu |