Declension table of ?devagamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devagamā | devagame | devagamāḥ |
Vocative | devagame | devagame | devagamāḥ |
Accusative | devagamām | devagame | devagamāḥ |
Instrumental | devagamayā | devagamābhyām | devagamābhiḥ |
Dative | devagamāyai | devagamābhyām | devagamābhyaḥ |
Ablative | devagamāyāḥ | devagamābhyām | devagamābhyaḥ |
Genitive | devagamāyāḥ | devagamayoḥ | devagamānām |
Locative | devagamāyām | devagamayoḥ | devagamāsu |