Declension table of ?devāṅganāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devāṅganā | devāṅgane | devāṅganāḥ |
Vocative | devāṅgane | devāṅgane | devāṅganāḥ |
Accusative | devāṅganām | devāṅgane | devāṅganāḥ |
Instrumental | devāṅganayā | devāṅganābhyām | devāṅganābhiḥ |
Dative | devāṅganāyai | devāṅganābhyām | devāṅganābhyaḥ |
Ablative | devāṅganāyāḥ | devāṅganābhyām | devāṅganābhyaḥ |
Genitive | devāṅganāyāḥ | devāṅganayoḥ | devāṅganānām |
Locative | devāṅganāyām | devāṅganayoḥ | devāṅganāsu |