Declension table of ?devāṅganā

Deva

FeminineSingularDualPlural
Nominativedevāṅganā devāṅgane devāṅganāḥ
Vocativedevāṅgane devāṅgane devāṅganāḥ
Accusativedevāṅganām devāṅgane devāṅganāḥ
Instrumentaldevāṅganayā devāṅganābhyām devāṅganābhiḥ
Dativedevāṅganāyai devāṅganābhyām devāṅganābhyaḥ
Ablativedevāṅganāyāḥ devāṅganābhyām devāṅganābhyaḥ
Genitivedevāṅganāyāḥ devāṅganayoḥ devāṅganānām
Locativedevāṅganāyām devāṅganayoḥ devāṅganāsu

Adverb -devāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria