Declension table of ?dehabhṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dehabhṛtā | dehabhṛte | dehabhṛtāḥ |
Vocative | dehabhṛte | dehabhṛte | dehabhṛtāḥ |
Accusative | dehabhṛtām | dehabhṛte | dehabhṛtāḥ |
Instrumental | dehabhṛtayā | dehabhṛtābhyām | dehabhṛtābhiḥ |
Dative | dehabhṛtāyai | dehabhṛtābhyām | dehabhṛtābhyaḥ |
Ablative | dehabhṛtāyāḥ | dehabhṛtābhyām | dehabhṛtābhyaḥ |
Genitive | dehabhṛtāyāḥ | dehabhṛtayoḥ | dehabhṛtānām |
Locative | dehabhṛtāyām | dehabhṛtayoḥ | dehabhṛtāsu |