Declension table of ?daśaśatatamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daśaśatatamā | daśaśatatame | daśaśatatamāḥ |
Vocative | daśaśatatame | daśaśatatame | daśaśatatamāḥ |
Accusative | daśaśatatamām | daśaśatatame | daśaśatatamāḥ |
Instrumental | daśaśatatamayā | daśaśatatamābhyām | daśaśatatamābhiḥ |
Dative | daśaśatatamāyai | daśaśatatamābhyām | daśaśatatamābhyaḥ |
Ablative | daśaśatatamāyāḥ | daśaśatatamābhyām | daśaśatatamābhyaḥ |
Genitive | daśaśatatamāyāḥ | daśaśatatamayoḥ | daśaśatatamānām |
Locative | daśaśatatamāyām | daśaśatatamayoḥ | daśaśatatamāsu |