Declension table of ?darśanāntaragatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | darśanāntaragatā | darśanāntaragate | darśanāntaragatāḥ |
Vocative | darśanāntaragate | darśanāntaragate | darśanāntaragatāḥ |
Accusative | darśanāntaragatām | darśanāntaragate | darśanāntaragatāḥ |
Instrumental | darśanāntaragatayā | darśanāntaragatābhyām | darśanāntaragatābhiḥ |
Dative | darśanāntaragatāyai | darśanāntaragatābhyām | darśanāntaragatābhyaḥ |
Ablative | darśanāntaragatāyāḥ | darśanāntaragatābhyām | darśanāntaragatābhyaḥ |
Genitive | darśanāntaragatāyāḥ | darśanāntaragatayoḥ | darśanāntaragatānām |
Locative | darśanāntaragatāyām | darśanāntaragatayoḥ | darśanāntaragatāsu |