Declension table of ?dantaniṣkāśitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dantaniṣkāśitā | dantaniṣkāśite | dantaniṣkāśitāḥ |
Vocative | dantaniṣkāśite | dantaniṣkāśite | dantaniṣkāśitāḥ |
Accusative | dantaniṣkāśitām | dantaniṣkāśite | dantaniṣkāśitāḥ |
Instrumental | dantaniṣkāśitayā | dantaniṣkāśitābhyām | dantaniṣkāśitābhiḥ |
Dative | dantaniṣkāśitāyai | dantaniṣkāśitābhyām | dantaniṣkāśitābhyaḥ |
Ablative | dantaniṣkāśitāyāḥ | dantaniṣkāśitābhyām | dantaniṣkāśitābhyaḥ |
Genitive | dantaniṣkāśitāyāḥ | dantaniṣkāśitayoḥ | dantaniṣkāśitānām |
Locative | dantaniṣkāśitāyām | dantaniṣkāśitayoḥ | dantaniṣkāśitāsu |