Declension table of ?dakṣiṇāśāratiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāśāratiḥ | dakṣiṇāśāratī | dakṣiṇāśāratayaḥ |
Vocative | dakṣiṇāśārate | dakṣiṇāśāratī | dakṣiṇāśāratayaḥ |
Accusative | dakṣiṇāśāratim | dakṣiṇāśāratī | dakṣiṇāśāratīḥ |
Instrumental | dakṣiṇāśāratyā | dakṣiṇāśāratibhyām | dakṣiṇāśāratibhiḥ |
Dative | dakṣiṇāśāratyai dakṣiṇāśārataye | dakṣiṇāśāratibhyām | dakṣiṇāśāratibhyaḥ |
Ablative | dakṣiṇāśāratyāḥ dakṣiṇāśārateḥ | dakṣiṇāśāratibhyām | dakṣiṇāśāratibhyaḥ |
Genitive | dakṣiṇāśāratyāḥ dakṣiṇāśārateḥ | dakṣiṇāśāratyoḥ | dakṣiṇāśāratīnām |
Locative | dakṣiṇāśāratyām dakṣiṇāśāratau | dakṣiṇāśāratyoḥ | dakṣiṇāśāratiṣu |