Declension table of ?dakṣiṇārdhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇārdhyā | dakṣiṇārdhye | dakṣiṇārdhyāḥ |
Vocative | dakṣiṇārdhye | dakṣiṇārdhye | dakṣiṇārdhyāḥ |
Accusative | dakṣiṇārdhyām | dakṣiṇārdhye | dakṣiṇārdhyāḥ |
Instrumental | dakṣiṇārdhyayā | dakṣiṇārdhyābhyām | dakṣiṇārdhyābhiḥ |
Dative | dakṣiṇārdhyāyai | dakṣiṇārdhyābhyām | dakṣiṇārdhyābhyaḥ |
Ablative | dakṣiṇārdhyāyāḥ | dakṣiṇārdhyābhyām | dakṣiṇārdhyābhyaḥ |
Genitive | dakṣiṇārdhyāyāḥ | dakṣiṇārdhyayoḥ | dakṣiṇārdhyānām |
Locative | dakṣiṇārdhyāyām | dakṣiṇārdhyayoḥ | dakṣiṇārdhyāsu |